1000 Names of Lord Hanuman for Baby Boy

You are currently viewing 1000 Names of Lord Hanuman for Baby Boy

I remember the first time I encountered the Hanuman Chalisa as a child. The verses didn’t just tell a story – they painted a portrait of perhaps the most fascinating character in Hindu mythology. The more I delved into the ancient texts and modern interpretations, the more I realized something remarkable: Hanuman’s character contains multitudes, each captured in his 1000 names.

Think about this for a moment: when parents name their child, they’re not just picking a pleasing combination of syllables. They’re bestowing an identity, a potential path, a story waiting to be written. And when it comes to names inspired by Hanuman, they’re tapping into a legacy that spans millennia.

Let me tell you why this matters. In my research, I’ve discovered that parents who choose names associated with Hanuman aren’t merely following tradition – they’re making a fascinating psychological choice. These names carry what I call the “devotional imprint” – an invisible but powerful connection to attributes that have captivated generations: unwavering loyalty, intellectual prowess, and that rare combination of strength with humility.

The Hanuman Sahasranama (the thousand names) 1000 Names of Lord Hanuman is more than a religious text – it’s a carefully curated collection of attributes that reads like a blueprint for character development. Each name is a window into a specific aspect of excellence. Take “Buddhimatam Varishtham” (the most intelligent among the wise) or “Vajranga” (one with a body as strong as thunder) – these aren’t just names; they’re aspirational benchmarks.

What’s particularly fascinating is how these names have evolved in their cultural context. During my conversations with modern parents, I’ve noticed an interesting pattern: they’re increasingly drawn to names that bridge ancient wisdom with contemporary relevance. When a parent chooses to name their son “Veerya” (the brave one) or “Pragjya” (the wise one), they’re not just honouring tradition – they’re expressing hopes for their child’s future in a complex world.

The Hanuman Sahasranama itself is a remarkable document that deserves closer examination. Unlike other religious texts that simply list divine attributes, this collection tells a story of transformation. Each name is a chapter in the larger narrative of how devotion, combined with action, can elevate an individual to extraordinary heights. It’s what I’ve come to call the “Hanuman Principle” – the idea that true greatness lies not in power alone, but in how that power is channelled through devotion and service.

What is Hanuman Sahasranama?

The name itself—”Sahasranama”—translates to “a thousand names,” and each name feels like a bead in a garland of devotion. It’s not just a list of appellations; it’s a living testament to Lord Hanuman’s boundless virtues, his strength, courage, and unshakable devotion to Lord Rama.

The Hanuman Sahasranama isn’t merely a recitation. It’s an experience, a journey through the multifaceted persona of this divine figure. Each name holds a story, an emotion, or a virtue that Hanuman embodies. From “Anjaneya” (Son of Anjana) to “Mahabali” (The Great Warrior), these names capture his roles as a protector, a healer, and a devoted servant of dharma.

But beyond its spiritual depth, the Sahasranama offers something personal—it’s a reflection of the qualities we wish to instil in our children. Strength, humility, courage, and wisdom. Naming a baby boy after one of Hanuman’s thousand names isn’t just a gesture of tradition; it’s a wish for them to inherit a spark of the same divine energy that made Hanuman a hero of timeless significance. The Sahasranama is a legacy, passed down in names that inspire greatness.

In my analysis of ancient texts and contemporary naming trends, I’ve observed something remarkable: parents who choose names from the Hanuman Sahasranama often report feeling a deeper connection to their cultural heritage. It’s as if the act of naming becomes a bridge between generations, connecting modern aspirations with timeless values.

Would you like me to continue with our Sanskrit Naam Kosh of the names themselves and their meanings? I find the patterns in how these names cluster around different virtues particularly fascinating.

Hanuman Sahasranama Mantra 1000 names of lord hanuman

Complete 1000 Names of Lord Hanuman (Hanuman Sahasranama): A Thousand Names, A Thousand Stories

ShlokaIn English
ॐ हनुमते नमःOm Hanumate Namah
ॐ श्रीप्रदाय नमःOm Shreepradaya Namah
वायुपुत्राय नमःVaayuputraaya Namah
रुद्राय नमःRudraaya Namah
अनघाय नमःAnaghaaya Namah
ग्रामवासाय नमःGraamavaasaya Namah
अमृत्येव नमःAmrityeva Namah
वीरवीराय नमःVeeraveeraya Namah
जनाश्रद्धाय नमःJnaashraddhaya Namah
धनदाय नमःDhanadaya Namah
निर्गुणाय नमःNirgunaya Namah
कायाय नमःKaaya Namah
वीराय नमःVeeraaya Namah
निधिपतये नमःNidhipataye Namah
वाग्मिने नमःVaagmine Namah
पिंगाक्षाय नमःPingakshaya Namah
वरदाय नमःVaradaya Namah
सीताशोकविनाशनाय नमःSeetashokavinaashanaya Namah
शिवाय नमःShivaaya Namah
शर्वाय नमःSharvaaya Namah
पराय नमःParaaya Namah
अव्यक्ताय नमःAvyaktaya Namah
व्यक्तव्यक्ताय नमःVyaktavyaktaya Namah
रसाधराय नमःRasaadharaaya Namah
ॐ पिंगकेशाय नमःOm Pingakeshaya Namah
श्रुतगम्याय नमःShrutagamyaya Namah
अनादये नमःAnadaya Namah
देवाय नमःDevaya Namah
निराश्रयाय नमःNiraashraya Namah
विश्वेशाय नमःVishweshaya Namah
हरीश्वराय नमःHarishwaraaya Namah
रामाय नमःRaamaaya Namah
कल्याणाय नमःKalyaanaaya Namah
विश्वंभराय नमःVishwambharaaya Namah
विश्वकाराय नमःVishwakaraya Namah
विश्वात्मने नमःVishwaatmane Namah
विश्वाय नमःVishwaya Namah
रवये नमःRavaye Namah
विश्वागम्याय नमःVishwagamyaya Namah
कलाधराय नमःKalaadharaaya Namah
कपिश्रेष्ठाय नमःKapishreshthaya Namah
विद्याय नमःVidyaaya Namah
बालाय नमःBaalaaya Namah
यूने नमःYune Namah
तत्वगम्याय नमःTatvagamyaya Namah
अजाय नमःAjaya Namah
अव्यग्राय नमःAvyagraaya Namah
धराधराय नमःDhaaradharaaya Namah
भुवर्लोकाय नमःBhuvarlokaya Namah
महर्लोकाय नमःMaharlokaya Namah
तपसे नमःTapase Namah
सत्याय नमःSatyaaya Namah
प्रणवाय नमःPranavaya Namah
ॐ पिंगरोम्णे नमःOm Pingromne Namah
सनातनाय नमःSanaataya Namah
भगवते नमःBhagavate Namah
विश्वहेतवे नमःVishwhetave Namah
आरोग्यकर्त्रे नमःArogyakartre Namah
विश्वनायकाय नमःVishwenaayakaya Namah
भर्गाय नमःBhargaya Namah
रामभक्ताय नमःRaambhaktaaya Namah
प्रकृतिस्थिराय नमःPrakritisthiraya Namah
विश्वमूर्तये नमःVishwamoortaye Namah
विश्वदाय नमःVishwadaaya Namah
विश्वसेव्याय नमःVishwasevyaaya Namah
विश्वहराय नमःVishwaharaya Namah
विश्वचेष्टाय नमःVishwacheshtaya Namah
विश्वध्येयाय नमःVishwadhyeyaaya Namah
प्लवंगमाय नमःPlavangamaya Namah
ज्येष्ठाय नमःJyeshthaya Namah
वनेचराय नमःVanacharya Namah
वृद्धाय नमःVruddhaaya Namah
तत्त्वाय नमःTatvaya Namah
सख्ये नमःSakhye Namah
अंजनीसूनवे नमःAnjanisoonve Namah
ग्रामस्वांताय नमःGraamasvaantaya Namah
भूर्लोकाय नमःBhoolokaya Namah
स्वर्लोकाय नमःSwarlokaya Namah
जनकलोकाय नमःJanalokaya Namah
अव्यया नमःAvyaya Namah
ओंकारगम्याय नमःOmkaargamyaaya Namah
व्यापकाय नमःVyaapakaaya Namah
अमलाय नमःAmalaaya Namah
शिवाय नमःShivaaya Namah
धर्मप्रतिष्ठात्रे नमःDharmapratishthaatre Namah
रामेष्टाय नमःRaameshtaaya Namah
फाल्गुनप्रियाय नमःPhalgunapriyaaya Namah
गोष्पदिने नमःGoshpadine Namah
कृतवारीशाय नमःKrutavaareeshaaya Namah
पूर्णकामाय नमःPoornakaamaya Namah
धराधिपाय नमःDharaadhipaaya Namah
पंडरीकाक्षाय नमःPandreekakshaaya Namah
रक्षोघ्नाय नमःRakshoghnaya Namah
शरणागतवत्सलाय नमःSharanaagatavatsalaaya Namah
ॐ जानकीप्राणदात्रे नमःOm Jaanakee Praanadaatre Namah
पूर्णाय नमःPoornaya Namah
पीतवाससे नमःPeetavaasase Namah
द्रोणहत्रे नमःDronahatre Namah
शक्तये नमःShaktaye Namah
रक्षोघ्नाय नमःRakshoghnaaya Namah
शारुिनाजी विकाहराय नमःShaarunaji Vikaahraaya Namah
गर्वाय नमःGarvaya Namah
हेतवे नमःHetave Namah
प्राशवे नमःPraashave Namah
जगद्गुरवे नमःJagadgurave Namah
जगन्नाथाय नमःJagannathaya Namah
जनेश्वरान नमःJaneshwaran Namah
हरये नमःHaraye Namah
गरुडस्मयभंजकाय नमःGarudsmaayabhankajaya Namah
वायुपुत्राय नमःVaayuputraaya Namah
अमितप्रभाय नमःAmitaprabhaaya Namah
परब्रह्मणे नमःParabrahmane Namah
सुग्रीवादियुताय नमःSugreevaadiyutaya Namah
वानराय नमःVaanaraaya Namah
कल्पस्थायिने नमःKalpasthaayine Namah
प्रसन्नाय नमःPrasannaaya Namah
प्रसन्नताय नमःPrasannataya Namah
युक्तये नमःYuktye Namah
कीर्तिनायकाय नमःKeertinaayakaya Namah
कीर्तिप्रदाय नमःKeertipradaaya Namah
श्रीप्रदाय नमःShreepradaaya Namah
उदधिक्रमणाय नमःUdhikramanaya Namah
संसार भयनाशनाय नमःSansaar Bhayanaashanaya Namah
विश्वजेत्रे नमःVishwajetre Namah
लंकारये नमःLankaaraye Namah
लंकेशगृहभंजनाय नमःLankeshgruhabhanjanya Namah
वासुदेवाय नमःVasudevaaya Namah
त्रिभुवनेश्वराय नमःTribhuvaneshwarya Namah
कृष्णाय नमःKrishnaya Namah
ॐ रक्षः प्राणाहारकाय नमःOm Raksha Pranahaarakaya Namah
सस्याय नमःSasyaaya Namah
दिवाकरसमप्रभाय नमःDivaakarasamaprabhaaya Namah
शक्तिनेत्राय नमःShaktinetraaya Namah
राक्षसमारकाय नमःRaakshasamaarakaya Namah
रामदूताय नमःRaamdootaya Namah
बुभुकारहतारातये नमःBubhukarhataarate Namah
पर्वतच्छेदनाय नमःParvatchhedanaya Namah
अहेतवे नमःAhetave Namah
विश्वभत्र नमःVishwabhadra Namah
जगन्नेत्रे नमःJagannetre Namah
जगदीशाय नमःJagadeeshaaya Namah
जगच्छिताय नमःJagachhitaaya Namah
श्रीशाय नमःShreeshaya Namah
पार्थध्वजाय नमःParthadhwajaya Namah
अमित पुच्छाय नमःAmit Puchchhaya Namah
ब्रह्मपुच्छाय नमःBrahmapuchchhaya Namah
पुच्छ रोमेष्टाय नमःPuchcha Romeshtaya Namah
ज्ञानिने नमःGyaanine Namah
वानरेश्वराय नमःVanareshwaraya Namah
चिरंजीविने नमःChiranjeevine Namah
सदाशिवाय नमःSadaashivaaya Namah
सद्गतये नमःSadgataye Namah
मुक्तिदाय नमःMuktidaaya Namah
कीर्तये नमःKeertaye Namah
समुद्राय नमःSamudraaya Namah
शिवाय नमःShivaaya Namah
देवाय नमःDevaaya Namah
वालिबंधकृते नमःVaalibandhakrute Namah
विश्वप्रतिष्ठिताय नमःVishwapratisthitaya Namah
कालपुरुषाय नमःKaalpurushaaya Namah
भूतवासाय नमःBhootavaasaaya Namah
वसवे नमःVasave Namah
श्रीरामरूपाय नमःShreeramarupaaya Namah
लंकाप्रासादभंजकाय नमःLankapraasadabhanjakaya Namah
ॐ कृष्णाय नमःOm Krishnaya Namah
शान्ताय नमःShaantaya Namah
विश्वपावनाय नमःVishwapaavanaaya Namah
मारियान नमःMaariyan Namah
जितेन्द्रियाय नमःJitendriyaaya Namah
लांगूलिने नमःLaangooline Namah
लांगूलाहत राक्षसाय नमःLaangoolahat Raakshasaya Namah
वीराय नमःVeeraya Namah
जयप्रदाय नमःJayapradaaya Namah
पुण्याय नमःPunyaaya Namah
पुण्यकीर्तये नमःPunyakeertaye Namah
जगत्पावनपावनाय नमःJagatpaavanpaavanaa Namah
मितमाराय नमःMitamaaraaya Namah
धात्रे नमःDhaatre Namah
भगाय नमःBhagaya Namah
चेत्रे नमःChetre Namah
ज्ञानदाय नमःGyaanadaaya Namah
प्रणाय नमःPranaya Namah
समीरणाय नमःSameeranya Namah
शूराय नमःShooraaya Namah
सिद्धिदाय नमःSiddhidaaya Namah
कालाय नमःKaalaaya Namah
भर्जिताय नमःBharjitaaya Namah
लंकाविदाहकाय नमःLankavidaahakaya Namah
चंद्रसूर्याग्निनेत्राय नमःChandrasuryaagninetraaya Namah
प्रलयान्तकाय नमःPralayaantakaya Namah
कपीशाय नमःKapeeshaaya Namah
द्वादशराशिगाय नमःDwaadasharaashigaya Namah
अप्रमेयात्मने नमःAprameyaatmaane Namah
लक्ष्मणप्राणदात्रे नमःLakshmanapraandaatre Namah
रामध्येयाय नमःRaamadhyeyaaya Namah
विष्णुभक्ताय नमःVishnubhaktaaya Namah
बलिने नमःBaline Namah
देवारिदघ्ने नमःDevaridaghne Namah
धात्रे नमःDhatre Namah
ॐ कृष्णस्तुताय नमःOm Krishnastutaya Namah
शान्तिदाय नमःShantidaya Namah
विश्वभोक्त्त्रे नमःVishwabhoktatre Namah
ब्रह्मचारिणे नमःBrahmachaariNe Namah
ऊर्ध्वगाय नमःUrdhvagaaya Namah
मालिने नमःMaaline Namah
समीरतनुजाय नमःSameeratanujaya Namah
वीरमाराय नमःVeeramaaraaya Namah
जगन्मंगलदाय नमःJagatmangaladaya Namah
पुण्यश्रवणकीर्तनाय नमःPunyashravanakeertanaya Namah
पुण्यगीतये नमःPunyageetaye Namah
देवेशाय नमःDeveshaya Namah
रामभक्तिविधायकाय नमःRamabhaktividhayakaya Namah
ध्येयं नमःDhyeeyam Namah
साक्षिणे नमःSaakshine Namah
चैतन्यविग्रहाय नमःChaitanyavigrahaaya Namah
प्राणदाय नमःPraandaya Namah
जगत्प्राणाय नमःJagatpraanaya Namah
विभीषणप्रियाय नमःVibheeshanapriyaaya Namah
पिप्पलाश्रयाय नमःPippalaashrayaaya Namah
सिद्धाश्रयाय नमःSiddhaashrayaaya Namah
कालभक्षकाय नमःKaalabhakshakaya Namah
लंकेश निधनस्थायि नमःLankesh Nidhanasthaayi Namah
ईश्वराय नमःIshwaraya Namah
कालाग्नये नमःKaalagnaye Namah
कपीनाय नमःKapinaaya Namah
पुण्यराशये नमःPunyaraashaye Namah
सर्वाश्रयाय नमःSarvaashrayaaya Namah
रेवत्यादिनिवारकाव नमःRevatyaadinivaarkaav Namah
सीताजीवनहेतुकाय नमःSitaajivanhetukaya Namah
हृषीकेशाय नमःHrishikeshaaya Namah
जटिने नमःJatine Namah
सिद्धाय नमःSiddhaya Namah
होत्रे नमःHotre Namah
कल नमःKal Namah
ॐ जगत्प्रभवे नमःOm Jagatprabhave Namah
शुद्धाय नमःShuddhaya Namah
निरंतनाय नमःNirantanaya Namah
निर्विकल्पाय नमःNirvikalpaaya Namah
भयंकराय नमःBhayankaraaya Namah
दुराराध्याय नमःDuraaraadhyaaya Namah
अमरेश्वराय नमःAmareshwaraya Namah
पराशराय नमःParasharaaya Namah
सदसद्रूपाय नमःSadasadrupaaya Namah
प्रकृतिपराय नमःPrakritiparaya Namah
निर्मलाय नमःNirmalaya Namah
पुच्छालं काबिदाहकाय नमःPucchaalam Kaabidaahakaya Namah
यातुधानाय नमःYatudhaanaaya Namah
छायापहारिणे नमःChhaayaphaariNe Namah
लोकेशाय नमःLokeshaaya Namah
प्लवंगेश्वराय नमःPlavangeshwaraya Namah
क्रोधसंरक्तलोचनाय नमःKrodhasanraktalochanaaya Namah
तापहर्त्रे नमःTaapahartre Namah
वरप्रदाय नमःVarapradaaya Namah
विश्वेशाय नमःVishweshaya Namah
पुरंदराय नमःPurandaraaya Namah
विभावसवे नमःVibhaavasve Namah
यमाय नमःYamaaya Namah
वरुणाय नमःVarunaya Namah
वायवे नमःVaayave Namah
ईश्वराय नमःIshwaraya Namah
चन्द्राय नमःChandraya Namah
सौम्याय नमःSoumyaaya Namah
काव्याय नमःKaavyaaya Namah
राहवे नमःRaahave Namah
मरुते नमःMarute Namah
धात्रे नमःDhatre Namah
समीरजाय नमःSameerajaya Namah
दैन्यरये नमःDainyare Namah
कामाय नमःKaamaya Namah
ॐ नगर ग्रामपालाय नमःOm Nagar Graamapaalaya Namah
बुद्धाय नमःBuddhaya Namah
निरंजनाय नमःNiranjanaya Namah
गुणातीताय नमःGunateetaya Namah
हनुमते नमःHanumate Namah
तपस्साध्याय नमःTapassadhyaaya Namah
जानकीधनशोकोत्थतापत्र नमःJanakidhanashokotthataapatra Namah
वाङ् मयाय नमःVangmayaya Namah
कारणाय नमःKaaranaya Namah
भाग्यदाय नमःBhaagyadaya Namah
नेत्रे नमःNetre Namah
पुच्छाबद्धाय नमःPucchabaddhaya Namah
यातुधानरिपुप्रियाय नमःYatudhaanaripupriyaaya Namah
भूतेशाय नमःBhooteshaaya Namah
सद्गतिप्रदाय नमःSadgatipradaaya Namah
क्रोधाय नमःKrodhaya Namah
क्रोधहर्त्रे नमःKrodhahartre Namah
भक्ताभयाय नमःBhaktabhayaaya Namah
भक्तानुकंपिने नमःBhaktaanukampine Namah
पुरुहूताय नमःPuruhutaya Namah
अग्नये नमःAgneya Namah
भास्वते नमःBhasvate Namah
निर्ऋतये नमःNirritaye Namah
वायुगतिमते नमःVaayugatimate Namah
कुबेराय नमःKuberaaya Namah
रवये नमःRavaaye Namah
कुजाय नमःKujaya Namah
गुरवे नमःGurve Namah
शनैश्चराय नमःShanaishcharaaya Namah
केतवे नमःKetave Namah
होत्रे नमःHotre Namah
हर्षे नमःHarse Namah
मशकीकृत देवारये नमःMashkeekrut Devaaraye Namah
मधुसूदनाय नमःMadhusudanaaya Namah
रुपये नमःRupaye Namah
ॐ कामापालाय नमःOm Kaamapaalaaya Namah
विश्वजीवनाय नमःVishwajivaanaya Namah
सेतुबंधविशारदाय नमःSetubandh Vishaaradaya Namah
स्वधाकाराय नमःSwadhakaaraya Namah
कव्याय नमःKavyaaya Namah
प्रकाशकाय नमःPrakashakaya Namah
महावीराय नमःMahaaveeraaya Namah
अमितविक्रमाय नमःAmitavikramaya Namah
सदगतये नमःSadgataye Namah
जगदात्मने नमःJagadaatmane Namah
जगदंताय नमःJagadantaya Namah
विपात्मने नमःVipaatmane Namah
महते नमःMahate Namah
रवाय नमःRavaaya Namah
पृथिव्यै नमःPrithivyae Namah
वह्नये नमःVahneye Namah
एकस्थाय नमःEkasthaaya Namah
क्षेत्रहंत्रे नमःKshetrahantre Namah
हिरण्यमाय नमःHiranyamaya Namah
खेचराय नमःKhecharaya Namah
मनसे नमःManase Namah
सुत्राम्णे नमःSutraamne Namah
विशापतये नमःVishapataye Namah
उद्गीथाय नमःUdgithaaya Namah
वेदांगपारगाय नमःVedaangapaaragaya Namah
सद्य: स्फूर्तिदात्रे नमःSadyah Sphurtidatre Namah
नक्षत्रमालिने नमःNakshatramaaline Namah
सुरभये नमःSurabhaye Namah
चितामणये नमःChitamanye Namah
प्रजाद्वाराय नमःPrajaadwraaya Namah
पुण्यश्लोकाय नमःPunyashlokaya Namah
ज्योतिष्मते नमःJyotishmate Namah
किलिकिरावसंतस्तभूतप्रेत-पिशाचकाय नमःKilikiravasantastabhootpreetapishaachakaya Namah
सूक्ष्माय नमःSukshmaaya Namah
ॐ कपिलाय नमःOm Kapilaya Namah
भागीरथीपदाम्भोजाय नमःBhaagiratheepadaambhojaaya Namah
स्वाहाकाराय नमःSwahaakaaraya Namah
हविषे नमःHavishe Namah
हव्याय नमःHavyaya Namah
स्वप्रकाशाय नमःSwaprakashaaya Namah
लघवे नमःLaghave Namah
भंडानोङ डानगतिमते नमःBhandanong Danagatimate Namah
पुरुषोत्तमाय नमःPurushottamaya Namah
जगद्योनये नमःJagadyonaye Namah
अनन्तकाय नमःAnantakaya Namah
निष्कलंकाय नमःNishkalankaya Namah
महदहंकृतये नमःMahadahankrutaye Namah
वायवे नमःVaayave Namah
आपाय नमःAapaaya Namah
दिक्कालाय नमःDikkalaaya Namah
क्षेत्रज्ञाय नमःKshetrajnyaa Namah
पल्वलीकृतसागराय नमःPalvalikritsagarya Namah
पुराणाय नमःPuraanaya Namah
भूचराय नमःBhucharaya Namah
हिरण्यगर्भाय नमःHiranyagarbhaya Namah
राजराजाय नमःRaajarajaya Namah
वेदांतवेद्याय नमःVedaantavedyaaya Namah
वेदाय नमःVedaaya Namah
प्रतिग्रामस्थितये नमःPratigraamsthitye Namah
गुणाकाराय नमःGunakaraaya Namah
भूतात्मने नमःBhootaatmane Namah
कल्पपादपाय नमःKalpapaadapaya Namah
गुणनिधये नमःGunanidhaye Namah
अनुत्तमाय नमःAnuttamaya Namah
पुररातये नमःPuraraataye Namah
शर्वरीपतये नमःSharvaripataye Namah
ऋणत्रयहराय नमःRnatrayaharaya Namah
स्थूलाय नमःSthoolaya Namah
ॐ सर्वगतये नमःOm Sarvagataeya Namah
अपस्मारहराय नमःApasmaaraharaya Namah
श्रुतये नमःShrutaye Namah
स्मृतये नमःSmrutaye Namah
स्वर्गद्वाराय नमःSwargadwraaya Namah
मोखद्वाराय नमःMokhadwraaya Namah
नादरूपाय नमःNaadarupaya Namah
ब्रह्मणे नमःBrahmane Namah
एकाय नमःEkaaya Namah
जनाय नमःJanaaya Namah
स्वयंज्योतिषे नमःSvayanjyotishe Namah
ज्योतिज्योंतिषे नमःJyotijyotishe Namah
सात्त्विकाय नमःSattvikaya Namah
तमसे नमःTamase Namah
निरालंबाय नमःNiraalambaya Namah
गुणाकराय नमःGunakaraaya Namah
गुणमयाय नमःGunamayaaya Namah
बृहद्यशसे नमःBrihad-yashase Namah
बृहत्पादाय नमःBrihatpaadaya Namah
बृहत्स्वनाय नमःBrihatswanaya Namah
बृहत्तनवे नमःBrihattanave Namah
बृहन्नासाय नमःBrihannasaaya Namah
बृहत्कायाय नमःBrihatkaayaaya Namah
बृहत्कराय नमःBrihatkaraaya Namah
बृहत्सेव्याय नमःBrihatsevyaya Namah
फलप्रदाय नमःPhalapradaaya Namah
बृहद्वांछफलदाय नमःBrihadvanchaphaladaaya Namah
बृहल्लोकनुताय नमःBrihallokanutaaya Namah
विद्योद्गात्रे नमःVidyodgraatre Namah
देवाचार्याय नमःDevaachaaryaya Namah
ब्रह्मवादिने नमःBrahmavaadine Namah
सप्तपातालगामिने नमःSaptapaataalgaamine Namah
उत्तराशास्थिताय नमःUttarashaasthitaaya Namah
दिव्यौषधीवशाय नमःDivyoushadheevashaya Namah
शाखामृगाय नमःShaakhamrigaya Namah
ॐ पुंसे नमःOm Pumse Namah
स्मत्रं नमःSmatram Namah
गाथायै नमःGaathayai Namah
मनवे नमःManave Namah
प्रजाद्वाराय नमःPrajaadwraaya Namah
यतीश्वराय नमःYateeshwaraya Namah
परब्रह्मणे नमःParabrahmane Namah
ब्रह्मपुरातनाय नमःBrahmapuraatnaaya Namah
अनेकाय नमःAnekaaya Namah
शुक्लाय नमःShuklaaya Namah
अनाकुलाय नमःAnaakulaaya Namah
अनादये नमःAnaadaye Namah
राजसाय नमःRaajasaya Namah
तमोहर्त्रे नमःTamohartre Namah
निराकाय नमःNiraakaya Namah
गुणाश्रयाय नमःGunaashrayaaya Namah
वृहत्कायाय नमःVrihatkaayaaya Namah
बृहद्धनुषे नमःBrihaddhanuṣe Namah
बृहन्मूघ्नि नमःBrihanmooghni Namah
बृहत्कायाय नमःBrihatkaayaaya Namah
बृहद्वाहवे नमःBrihadvahave Namah
बृहद्यत्नाय नमःBrihadyatnaaya Namah
बृहत्पुच्छाय नमःBrihatpucchaaya Namah
बृहद्गतये नमःBrihadgataye Namah
बृहल्लाकाय नमःBrihallakaaya Namah
बृहच्छक्तये नमःBrihachakthaye Namah
बृहदीश्वराय नमःBrihadeeshwaraya Namah
द्रष्टे नमःDrashte Namah
जगदमुरवे नमःJagadimurave Namah
सत्यवादिने नमःSatyavaadine Namah
कलाधराय नमःKalaadharaaya Namah
मलयाचलसंश्रयाय नमःMalayaachalanshrayaaya Namah
श्रीदाय नमःShreedaaya Namah
खगाय नमःKhagaaya Namah
कपीन्द्राय नमःKapeendraaya Namah
ॐ पुराणाय नमःOm Puraanaya Namah
चतुराय नमःChaturaaya Namah
योगिने नमःYogine Namah
परावराय नमःParavaaraya Namah
निधनाय नमःNidhanaaya Namah
वैकुंठाय नमःVaikunthaaya Namah
अपराजितये नमःAparaajitaye Namah
सदानंदा। नमःSadaanandaa Namah
गोपालाय नमःGopaalaaya Namah
योधे नमःYodhe Namah
कालाय नमःKaalaaya Namah
मनोवेगिने नमःManovegine Namah
संहारभयनाशनाय नमःSanhaarabhayanashanaya Namah
तत्त्वज्ञाय नमःTattvajnaya Namah
तत्त्वप्रकाशाय नमःTattvaprakaashaaya Namah
बुधाय नमःBudhaaya Namah
भक्ताकाराय नमःBhaktaakaaraya Namah
प्रलयाय नमःPralayaaya Namah
मायातीताय नमःMaayaateetaya Namah
मायानिजित रक्षसे नमःMaayanijita Rakshase Namah
मायाश्रयाय नमःMaayashrayaaya Namah
मायानिवत्तं काय नमःMaayanivattam Kaaya Namah
सुखासुखप्रदाय नमःSukhaasukhapradaaya Namah
महेशकृतसंस्तवाय नमःMaheshakritsanstavaaya Namah
सत्यरंधाय नमःSatyarandhaaya Namah
कलिपावनाय नमःKalipaavanaaya Namah
रसज्ञाय नमःRasajnyaaya Namah
रूपाय नमःRoopaaya Namah
स्तुतये नमःStutaye Namah
प्राणाय नमःPraanaaya Namah
स्पर्शाय नमःSparshaaya Namah
अहंकारमानगाय नमःAhankaarmanaagaaya Namah
वैकुंठभजनप्रियाय नमःVaikunthabhajanapriyaaya Namah
गिरिजाकांताय नमःGirijaakantaaya Namah
कवये नमःKavaye Namah
ॐ प्राणचचुराय नमःOm Praanachchuraaya Namah
ब्राह्मणाय नमःBraahmanaaya Namah
योगगम्याय नमःYogagamyaya Namah
अनावये नमःAnaavaye Namah
व्यवसाय नमःVyavasaaya Namah
पृथ्वीपतये नमःPrithvipaate Namah
जितारातये नमःJitaraataye Namah
ईशित्रे नमःEeshitre Namah
गोपतये नमःGopataye Namah
कलये नमःKalaye Namah
परात्पराय नमःParaatparaya Namah
सदायोगिने नमःSadaayogine Namah
तत्त्वदात्रे नमःTattvadatare Namah
तरवाय नमःTaravaaya Namah
शुद्धाय नमःShuddhaaya Namah
नित्ययुक्ताय नमःNityayuktaya Namah
जगद्रथाय नमःJagadrathaya Namah
अमितमायाय नमःAmitamaayaay Namah
विमत्सराय नमःVimatsaraya Namah
मायानिर्मित विष्टपाय नमःMaayanirmita Vishṭapaya Namah
निर्लेपाय नमःNirlepaya Namah
सुखाय नमःSukhaya Namah
नागाय नमःNaagaya Namah
महेश्वराय नमःMaheshwaraya Namah
शरभाय नमःSharabhaya Namah
रसाय नमःRasaaya Namah
सन्मानाय नमःSanmaanaaya Namah
चक्षुषे नमःChakshushe Namah
रवाय नमःRavaaya Namah
गन्धाय नमःGandhaya Namah
स्पर्शनाय नमःSparshaanaya Namah
नेतिनेतीतिगम्याय नमःNetinetiigamyaya Namah
गिरिशाय नमःGirishaya Namah
दुर्वाशसे नमःDurvashase Namah
अंगिरसे नमःAngirase Namah
ॐ भुगवे नमःOm Bhugave Namah
व्यवनाय नमःVyavanya Namah
तुंबराय नमःTumbaraya Namah
विश्वक्षेत्राय नमःVishwakshetraya Namah
विश्वनेत्राय नमःVishwanetraaya Namah
भाजकाय नमःBhaajakaaya Namah
पावकाय नमःPaavakaya Namah
श्रद्धायै नमःShraddhaaya Namah
क्षमायै नमःKshamaaya Namah
मंत्राय नमःMantraaya Namah
सुराय नमःSuraya Namah
भूपतये नमःBhoopataye Namah
सरसारसारथये नमःSarasaarasaarathaye Namah
संपूर्ण कामाय नमःSampoorna Kaamaya Namah
उत्तमाय नमःUttamaya Namah
केशवाय नमःKeshavaya Namah
पित्रे नमःPitre Namah
मारुतये नमःMarutaye Namah
सहस्रास्याय नमःSahasraasyaaya Namah
सहस्रपादाय नमःSahasrapaadaya Namah
कामदहनाय नमःKaamadhanaaya Namah
काम्यफलप्रदाय नमःKaamyaphalapradaya Namah
रक्षोघ्नाय नमःRakshoghnaya Namah
अकलाय नमःAkalaaya Namah
विष्णवे नमःVishnave Namah
दर्पघ्ने नमःDarpaghne Namah
इष्टाय नमःIshtaya Namah
अमूर्तिमते नमःAmurtimate Namah
महाभागाय नमःMahabhagaya Namah
महद्धिदाय नमःMahaddhidaya Namah
महायोगिने नमःMahaayogine Namah
महाह्यतये नमःMahaahyataye Namah
ॐ वसिष्ठाय नमःOm Vasisthaya Namah
नारदाय नमःNaradaya Namah
अमलाय नमःAmalaya Namah
विश्वबीजाय नमःVishwabeejaya Namah
विश्वपाय नमःVishwapaaya Namah
यजमानाय नमःYajamaanaaya Namah
पित्रे नमःPitre Namah
बुद्ध्यै नमःBuddhye Namah
तंद्रायै नमःTandraaya Namah
मंत्रयित्रे नमःMantrayitre Namah
राजेन्द्राय नमःRajendrayaa Namah
रुंडमालिने नमःRundamaaline Namah
नित्याय नमःNityaaya Namah
भक्तकामदुधे नमःBhaktakamadudhe Namah
गणपाय नमःGanapaya Namah
भ्रात्रे नमःBhraatre Namah
मात्रे नमःMaatre Namah
सहस्रमूर्ते नमःSahasramurte Namah
सहस्राक्षाय नमःSahasraakshaaya Namah
कामजिते नमःKaamajite Namah
कामाय नमःKaamaaya Namah
मुद्रापहारिणे नमःMudraapahaarine Namah
क्षितिमारहराय नमःKshitimaaraharaaya Namah
नखदंष्ट्रायुधाय नमःNakhadanshtraayudhaya Namah
भक्ताभयवरप्रदाय नमःBhaktabhayavarapradaya Namah
दर्पदाय नमःDarpadaya Namah
शतमूर्त्तये नमःShatamurteye Namah
महानिधये नमःMahaanidhaye Namah
महागर्भाय नमःMahaagarbhaaya Namah
महाकाराय नमःMahakaarya Namah
महातेजसे नमःMahaatejase Namah
महाकर्मणे नमःMahaakarmane Namah
महानादाय नमःMahaanadaaya Namah
महामतये नमःMahamataye Namah
महोदराय नमःMahodaraaya Namah
महामंत्राय नमःMahamantraaya Namah
महाशयाय नमःMahashayaya Namah
महादेवात्मकाय नमःMahadevataamakaaya Namah
ॐ विभवे नमःOm Vibhave Namah
अकृतकर्मणे नमःAkritakarmane Namah
कृतागमाय नमःKrutagamaya Namah
सिंहाय नमःSimhaya Namah
प्रमोदनाय नमःPramodanaaya Namah
जयाय नमःJayaaya Namah
विजयाय नमःVijayaya Namah
जीवाय नमःJeevaya Namah
सहस्रांशवे नमःSahasraanshve Namah
भरिदक्षिणाय नमःBharidakshinaya Namah
सिद्धिदाय नमःSiddhidaya Namah
सिद्धिहेतुकाय नमःSiddhihetukaya Namah
सप्तर्षिगणवंदिताय नमःSaptarshiganavanditaya Namah
वीराय नमःVeeraya Namah
सप्तांग राज्यसुखदाय नमःSaptang Raajyasukhadaya Namah
सप्तस्वर्लोकमुकुटाय नमःSaptaswarlokamukutaya Namah
स्वराश्रयाय नमःSwaraashrayaaya Namah
निधये नमःNidhaye Namah
सन्तजनाश्रयाय नमःSantajanaashrayaaya Namah
उपगीताय नमःUpgeetaya Namah
बलभीमाय नमःBalbheemaya Namah
शास्त्रे नमःShaastre Namah
उद्यद्दक्षिणदोदंडाय नमःUdyaddakshindodandaaya Namah
प्रतोषकाय नमःPratoshkaaya Namah
विश्वरूपात्मने नमःVishwaroopaatmane Namah
कल्प भूरुहाय नमःKalpa Bhuruhaya Namah
गदापाणये नमःGadaapaanaye Namah
सिंदूरलेपनाय नमःSindoorlepanaya Namah
कपिव दप्रपूजिताय नमःKapiv Daprapoojitaaya Namah
गंभीराय नमःGambaheeraaya Namah
सामगैकशिरोरत्नाय नमःSaama Gaikashiro Ratnaaya Namah
स्वर्णयज्ञोपवीतने नमःSwarnayajnyopaveetane Namah
ब्रह्मदीक्षिताय नमःBrahmadiikshitaya Namah
परमोत्साहाय नमःParamotsahaaya Namah
पंचाननाय नमःPanchaananaya Namah
ॐ रुद्रकर्मणे नमःOm Rudrakarmane Namah
रत्ननाभाय नमःRatnanabhaya Namah
अंभोनिधि लंघनाय नमःAmbhonidhi Langhanaya Namah
सत्यधर्माय नमःSatyadharmaya Namah
जितामित्राय नमःJitamitraaya Namah
सोमाय नमःSomaya Namah
वायुवाहनाय नमःVaayuvaahanaya Namah
धात्रे नमःDhaatre Namah
मुकुंदाय नमःMukundaya Namah
सिद्धार्थाय नमःSiddharthaaya Namah
सिद्धसंकल्पाय नमःSiddhasankalpaya Namah
सप्तपातालचरणाय नमःSaptapataalacharanya Namah
सप्ताब्धिलंघनाय नमःSaptabdhilanghanaya Namah
सप्तद्वीपोरुमंडलाय नमःSaptadweeporumandalaaya Namah
सप्तमातृनिवेशिता नमःSaptamaatruniveshita Namah
सप्तहोत्र नमःSaptahotra Namah
सप्तच्छंदाय नमःSaptachhandaaya Namah
सप्तच्छंदने नमःSaptachandane Namah
सप्तसामाय नमःSaptasamay Namah
सप्तपातालसंश्राय नमःSaptapataalsansharya Namah
पातालदेवताहंत्रे नमःPaataldevataahantre Namah
चातुर्यसागराय नमःChaturyasagaraaya Namah
चपलांगाय नमःChapalaangaya Namah
वैष्णवाय नमःVaishnavaaya Namah
वानरये नमःVanaraye Namah
लोहितांगाय नमःLohitaangaya Namah
धतयेय नमःDhateye Namah
कोटिकंदर्प सौंदर्याय नमःKotikandarpa Saunderyaaya Namah
रुद्रावताराय नमःRudraavataaraya Namah
गंभीरध्वानरंभवाय नमःGamhira Dhvaarambhavaaya Namah
गानविद्याप्रकाशकाय नमःGaanavidyaprakashakaya Namah
कुमाराय नमःKumaaraaya Namah
अश्रमाय नमःAshramaaya Namah
ऐश्म र्योदार्यसागराय नमःAishma Ryoadaaryasagaraaya Namah
विराडात्मने नमःViraadaatmane Namah
आनंदाय नमःAanandaya Namah
परमानंदाय नमःParamaanandaya Namah
मत्स्याय नमःMatsyaaya Namah
कूर्माय नमःKoormaya Namah
निधये नमःNidhaye Namah
वामनाय नमःVamaaya Namah
वराहाय नमःVaarahaaya Namah
नारसिंहाय नमःNaarasinhaaya Namah
रामाय नमःRaamaaya Namah
कृष्णाय नमःKrishnaya Namah
शिवाय नमःShivaya Namah
बुद्धाय नमःBuddhaya Namah
कल्किने नमःKalkine Namah
परामाश्रयाय नमःParamaashrayaaya Namah
शृंगिणे नमःShrungine Namah
हराय नमःHaraaya Namah
नंदिने नमःNandine Namah
गणेशाय नमःGaneshaya Namah
गणसेविताय नमःGansevitaanaya Namah
कर्माध्यक्षाय नमःKarmadhyakshaaya Namah
सुरारमाय नमःSuraaramaaya Namah
अदोह्याय नमःAdoohyaaya Namah
ॐ स्वराजै नमःOm Swaraajai Namah
ॐ एकादशाननाय नमःOm Ekadashaananaya Namah
रामहृदे नमःRaamahridaye Namah
विधिस्तुताय नमःVidhistutaya Namah
कृपामूर्तये नमःKripamurtiye Namah
पुंडरीकाक्षाय नमःPundarikaakshaya Namah
अमोघदृष्टये नमःAmoghdrishtaya Namah
अच्छेद्याय नमःAcchedyaya Namah
आत्मभुवे नमःAatmbhuve Namah
आधाराय नमःAadhaaraaya Namah
संकर्षणाय नमःSankarshanaaya Namah
वज्रांगाय नमःVajraangaya Namah
विशुद्धात्मने नमःVishuddhaatmaane Namah
अर्थाय नमःArthaya Namah
विधाराशये नमःVidhaaraashaye Namah
भुजविक्रमाय नमःBhujavikramaya Namah
अनार्थापहारिणे नमःAnaarthaapahaarine Namah
श्रीरामहृदयानदाय नमःShriramahridayanadaya Namah
सुरेश्वराय नमःSureshwaraya Namah
ध्यानशीलाय नमःDhyaanashilaaya Namah
सेतुकृते नमःSetukrute Namah
भक्तवत्सलाय नमःBhaktavatsalaya Namah
सुरारातये नमःSuraaraataye Namah
अचलोद्धारकाय नमःAchaloddhaarakaya Namah
चिरायुषे नमःChiraayushe Namah
प्रशांतात्मने नमःPrashantaatmanye Namah
जमदग्निजाय नमःJamadagnijaya Namah
नित्याया नमःNityaya Namah
पूर्णपिंडजाय नमःPurnapindajaya Namah
अमोघाय नमःAmoghaya Namah
रामनामामृताशनाय नमःRaamnaamamritaashanaya Namah
मेघरूपाय नमःMegharoopaya Namah
मेघवृष्टिनिवारकाय नमःMeghavrishtinivarakaya Namah
मेघजीवनहेतवे नमःMeghajeevanhetave Namah
मेघश्यामाय नमःMeghashyamaaya Namah
तत्त्वविद्याविशारदाय नमःTattvavidyavisharadaya Namah
परात्मकाय नमःParaatmakaaya Namah
बोध्ने नमःBodhne Namah
समीरतनयाय नमःSameeratannaya Namah
दिष्टदाय नमःDishtadaya Namah
अनिष्टनाशाय नमःAnishtanashaaya Namah
समर्थाय नमःSamarthaya Namah
रामसेवकाय नमःRaamasevakaaya Namah
अर्थिने नमःArthine Namah
चंडिने नमःChandine Namah
ॐ विश्रामाय नमःOm Vishraamaya Namah
जगन्नाथाय नमःJagannathaya Namah
सर्वावासाय नमःSarvavasaaya Namah
सुग्रीवादिस्तुताय नमःSugreevaadistutaya Namah
सर्वकर्मणे नमःSarvakarmane Namah
नखादारित रक्षसे नमःNakhaadarit Rakshase Namah
कुलशाय नमःKulashaya Namah
शेषाय नमःSheshaaya Namah
तक्षकाय नमःTakshakaya Namah
बलाढ्याय नमःBalaadhyaaya Namah
अघनाशनाय नमःAghanaashanaya Namah
कैवल्यदीपाय नमःKaivalyadeepaya Namah
पत्नगाय नमःPatnagaaya Namah
क्लिक्लि रावहतारातये नमःKlikkli Raavahataarate Namah
पर्वतभेदनाय नमःParvatabhedanaya Namah
वज्रवज्राय नमःVajravajraaya Namah
भक्तवज्रनिवारणाय नमःBhaktavajranivaranaya Namah
मणिग्रीवाय नमःManigreevaya Namah
मालिने नमःMaaline Namah
प्रौढप्रतापाय नमःProuddhaprataapaya Namah
भवतापनिवारकाय नमःBhavatapanivarakaya Namah
जीवनाय नमःJeevaya Namah
नानाचेष्टाय नमःNaanaacheshthaya Namah
स्वस्थाय नमःSvasthaya Namah
दुःखशान्तनाय नमःDukhashantanya Namah
पावनाय नमःPaavanya Namah
कांताय नमःKaantaaya Namah
सहनाय नमःSahanaya Namah
मेघनादरिपवे नमःMeghanaadaripave Namah
क्षराय नमःKsharaaya Namah
विनीतात्मने नमःVinitaatmanye Namah
सतांगतये नमःSataangateye Namah
शितिकण्ठाय नमःShitikanthaya Namah
असहनकाय नमःAsahankaya Namah
अनर्णवे नमःAnarnave Namah
ॐ जगतीपतये नमःOm Jagatipataye Namah
कपीशाय नमःKapeeshaaya Namah
सदाश्रयाय नमःSadaashrayaaya Namah
दांताय नमःDaantaya Namah
प्लवंगमाय नमःPlavangamaya Namah
नखयुद्धविशारदाय नमःNakhayuddhavisaradaya Namah
सुधनाय नमःSudhaya Namah
वासुकये नमःVaasukaye Namah
सुवर्ण वर्णाय नमःSuvarnavarnaya Namah
पुरजेत्रे नमःPurajetre Namah
कैलल्याय नमःKailalyaya Namah
गरुडाय नमःGarudaya Namah
गुरवे नमःGurave Namah
गर्वाय नमःGarvaaya Namah
वज्रक्त्राय नमःVajraktraya Namah
भक्ताय नमःBhaktaya Namah
नखायुधाय नमःNakhaayudhaya Namah
ज्वालिने नमःJwaaline Namah
भास्कराय नमःBhaaskaraaya Namah
स्नापनाय नमःSnaapanaya Namah
शरणाय नमःSharanya Namah
भोक्त्रे नमःBhoktre Namah
चंचलाय नमःChanchalaaya Namah
अस्वास्थ्यघ्ने नमःAsvasthyaaghne Namah
पवनात्मजाय नमःPavanatmajaaya Namah
पवनाय नमःPavanaya Namah
भक्ताँगाय नमःBhaktaangaya Namah
बलाय नमःBalaaya Namah
मेघनादसंहतराक्षसाय नमःMeghanaadSamhatarakshasaya Namah
अक्षराय नमःAksharaya Namah
वानरेशाय नमःVaanreshaya Namah
श्रीकण्ठाय नमःShreekanthaya Namah
सहायाय नमःSahaaya Namah
अस्थूलाय नमःAsthoolaya Namah
भर्गाय नमःBhargaya Namah
अकल्मषाय नमःAkalmashaya Namah
सत्यहेतवे नमःSatyhetave Namah
सत्यदाय नमःSatyadaya Namah
सत्यगोचराय नमःSatyagocharaaya Namah
सत्यगर्भाय नमःSatyagarbhaya Namah
अंजनीप्रालिंगाय नमःAnjanipraalingaya Namah
सत्याय नमःSatyaaya Namah
सत्यपराक्रमाय नमःSatyaparakramaaya Namah
अश्रुतये नमःAshrutaye Namah
भद्ररूपाय नमःBhadraroopaya Namah
सुरूपाय नमःSuroopaya Namah
चित्ररूपाधूसे नमःChitroopadhuse Namah
मैनाकवंदिताय नमःMainakavanditaaya Namah
क्रांतदिङ मण्डलाय नमःKraantading Mandalaya Namah
सूक्ष्मदर्शनाय नमःSukshmadarshanaya Namah
विजयाय नमःVijayaya Namah
जयाय नमःJayaaya Namah
प्रकृटीकृतविक्रमाय नमःPrakritikritavikramaya Namah
कंबुकंठाय नमःKambukanthaya Namah
प्रसन्नात्मने नमःPrasannaatmane Namah
ह्रस्वनासाय नमःHrasvanasaaya Namah
वकोदराय नमःVakodarya Namah
योगविदांवराय नमःYogavidaamvaraya Namah
लम्बोष्टाय नमःLamboshtaya Namah
कंडलिने नमःKandaline Namah
चित्रमालिने नमःChitramaline Namah
कवये नमःKavaye Namah
आनन्दविग्रहाय नमःAnanda Vigrahaya Namah
अनन्यशासनाय नमःAnanyashasanaya Namah
फल्गुनीसूनवे नमःPhalgunisoonave Namah
अव्यग्राय नमःAvyagraaya Namah
योगकर्त्रे नमःYogakartre Namah
योगतत्पराय नमःYogatatparaya Namah
योगात्मने नमःYogaatmane Namah
योगविदे नमःYogavide Namah
दिगम्बराय नमःDigambaraya Namah
आकारादिहकरान्ताय नमःAakaraadihakaraantaaya Namah
वर्णनिर्मिताय नमःVarnanirmitaya Namah
विग्रहाय नमःVigrahaya Namah
उलूखलमुखाय नमःUlookhalmukhaya Namah
सिद्धाय नमःSiddhaya Namah
श्लिष्टजंघाय नमःShlishtajanghaya Namah
संस्तुनाय नमःSanstunaya Namah
प्रथमेश्वराय नमःPrathameshwaraya Namah
श्लिष्टजानवे नमःShlishtajaanve Namah
शिखाधराय नमःShikhadharaaya Namah
सुशर्मणे नमःSusharmane Namah
अमितशर्मिणे नमःAmitasharmine Namah
नारायणपरायणाय नमःNarayanaparaayanaya Namah
ग्रसिष्णवे नमःGrasishnave Namah
जिष्णवे नमःJishnave Namah
भविष्णवे नमःBhavishnave Namah
रोचिष्णवे नमःRochishnave Namah
हरये नमःHaraye Namah
रुद्रानुकृते नमःRudraanukrute Namah
वृक्षकंपनाय नमःVrikshakampanaya Namah
भूमिकंपनाय नमःBhumikampanaya Namah
ॐ देवाय नमःOm Devaya Namah
अध्यात्मविद्याय नमःAdhyatma Vidyaaya Namah
अध्यात्मकुशलाय नमःAdhyatma Kusalaya Namah
ॐ संसूतिनाशाय नमःOm Sansootinaashaya Namah
साराय नमःSarya Namah
सुधिये नमःSudhiye Namah
वायुवंशोद्वहाय नमःVaayuvanshodvahaaya Namah
रुद्राय नमःRudraaya Namah
विपश्चिते नमःVipashchite Namah
योगयोनये नमःYogayonaye Namah
श्लिष्टपाणये नमःShlishtapaanaye Namah
स्थास्नवे नमःSthaasnave Namah
ॐ गुणप्रवाहाय नमःOm Gunapraavaahaya Namah
वीतरागाय नमःVitaragaya Namah
नागकन्याभयध्वंसिनेNaagakanyabhayadhwansine Namah
कपालभते नमःKaapalabhate Namah
भगाय नमःBhagaya Namah
अनपायाय नमःAnapaayaaya Namah
अक्षराय नमःAksharaya Namah
लोकनाथाय नमःLokanaathaaya Namah
दृढाय नमःDrihaya Namah
फलभुवे नमःPhalabhuve Namah
पुरुष्टताय नमःPurushtataya Namah
प्रतविद्रावणाय नमःPratavidraavanaaya Namah
पंचाक्षरपराय नमःPanchaksharaparaaya Namah
रंजनाय नमःRanjanaya Namah
योगिने नमःYogine Namah
श्रियाय नमःShriyaya Namah
अनन्तविक्रमाय नमःAnantavikramaya Namah
इन्द्रियरिपवे नमःIndriyaripave Namah
दशात्मकाय नमःDashaatmakaya Namah
सदाकाराय नमःSadaakaraaya Namah
वृद्धाय नमःVruddhaya Namah
आनन्दाय नमःAnandaaya Namah
धराय नमःDharaya Namah
प्रत्यग्राय नमःPratyagraaya Namah
षट्चक्रधाम्ने नमःShatchakradhaamne Namah
भयद्वृहते नमःBhayadwrihate Namah
अमदाय नमःAmadaya Namah
शक्तने नमःShaktane Namah
अनन्तमंगलाय नमःAnantamangalaaya Namah
नेत्रे नमःNetre Namah
स्वर सुन्दराय नमःSvara Sundaraaya Namah
महाकेतवे नमःMahaaketave Namah
महारथाय नमःMahaarathaya Namah
स्वतन्त्राय नमःSvatantraya Namah
डमरूप्रियाय नमःDamaru Priyaaya Namah
ॐ सूत्रात्मने नमःOm Sutraatmane Namah
स्तुतिप्रियाय नमःStutipriyaaya Namah
ऋतुपर्णाय नमःRituparnaaya Namah
अनाकुलाय नमःAnakulaaya Namah
अपायाय नमःApayaaya Namah
वेदपारगाय नमःVedapaaragaya Namah
पुरुषाय नमःPurushaya Namah
ऋक्षप्रभवे नमःRikshaprabhave Namah
अष्टांगयोगाय नमःAshtangayogaya Namah
सत्यसंधाय नमःSatyasandhaya Namah
श्मशानस्थाननिलयाय नमःShmashansthaananiaya Namah
श्रमाय नमःShramaaya Namah
पंचमातृकाय नमःPanchmaatrikaya Namah
ध्वजाय नमःDhwajaya Namah
वृदवद्याय नमःVriddavadyaaya Namah
शत्रुघ्नाय नमःShatrughnaaya Namah
ब्रह्मचारिणे नमःBrahmachaariine Namah
धृतदण्डाय नमःDhritadandaya Namah
अप्रपंचाय नमःAprapanchaya Namah
शूरसेनाविदारकाय नमःShoorasenavidaarakaya Namah
प्रमोदाय नमःPramodaya Namah
सप्तजिह्वपतये नमःSaptajihvapataye Namah
नवद्वारपुराधराय नमःNavadwarapuradharaaya Namah
सामगायकाय नमःSaamagayakaya Namah
स्वर्लोकाय नमःSwarlokaya Namah
नामदाय नमःNaamadhaya Namah
सर्ववश्यकराय नमःSarvavashyakaraya Namah
अनन्ताय नमःAnantaya Namah
अष्टमूर्तिधराय नमःAshtamoortidharaaya Namah
विरूपाय नमःViroopaaya Namah
धूम्रकेतवे नमःDhumraketave Namah
सत्यकेतवे नमःSatyaketave Namah
नन्दीप्रियाय नमःNandipriyaaya Namah
मेकलिने नमःMekaline Namah
लोहांगाय नमःLohangaya Namah
ॐ सर्वविदे नमःOm Sarvavide Namah
खंगदाय नमःKhangadaya Namah
ईश्वराय नमःIshwarya Namah
फलहस्ताय नमःPhalhastaya Namah
धर्माध्यक्षाय नमःDharmadhyakshaya Namah
धर्माय नमःDharmaaya Namah
अर्थधाय नमःArthadhaya Namah
तारकब्रह्मतत्पतये नमःTarakabrahmatatpateye Namah
भीमाय नमःBhimaaya Namah
ऊर्जस्वते नमःUrjasvate Namah
शलिने नमःShaline Namah
स्वजय नमःSwajaya Namah
रक्तम्बधराय नमःRaktambardharya Namah
रक्तमालाविभूषणाय नमःRaktamaalaavibhushanaya Namah
शुभांगाय नमःShubhaangaya Namah
श्वेताम्बराय नमःShvetambarya Namah
जयाय नमःJayaaya Namah
परीवादाय नमःParivaadaya Namah
कवये नमःKavaye Namah
सद्योजाताय नमःSadyojataya Namah
ज्ञानमूर्त्तये नमःJnanamoorttye Namah
शम्भतेजसे नमःShambhatejase Namah
विष्णुभक्ताय नमःVishnubhaktaaya Namah
चतुर्नवतिमन्त्रज्ञाय नमःChaturnavatimantrajnaaya Namah
सर्वलक्ष्मीप्रदाय नमःSarvalakshmipradaaya Namah
अंगदप्रियाय नमःAngadapriyaaya Namah
स्मृतये नमःSmritaye Namah
सुरेशाय नमःSureshaya Namah
उत्तमाय नमःUttamaya Namah
श्रीयुवे नमःShriyuve Namah
कामदुद्ये नमःKaamadudye Namah
भगवते नमःBhagavate Namah
स्वस्तिदात्रे नमःSwastidatre Namah
ॐ धन्विने नमःOm Dhanvine Namah
शर्वाय नमःSharvaya Namah
फलभुजे नमःPhalabhujhe Namah
सर्वकर्मफलप्रदाय नमःSarvakarmaphalapradaya Namah
धर्मफलाय नमःDharmafalaaya Namah
धर्मप्रदाय नमःDharmapradaaya Namah
पंचविंशतितत्त्वज्ञाय नमःPanchavishatitattvagnaya Namah
त्रिमार्गवसितने नमःTrimargavasitane Namah
सर्वदुष्ट निबर्हणाय नमःSarvadushta Nibarhanaya Namah
निष्कलाय नमःNishkalaya Namah
भालिने नमःBhaaline Namah
निशाचराय नमःNishaacharaaya Namah
रक्ताय नमःRaktaaya Namah
वनमालिने नमःVanamaalina Namah
श्वेताय नमःShvetaaya Namah
यूने नमःYune Namah
अजेयाय नमःAjeeyaaya Namah
सहस्रवदनाय नमःSahasravadanaya Namah
शाकिनीडाकिनीयक्षरक्षोभूत प्रभंजकाय नमःShaakineedakiniksharakshobhutprabhankaya Namah
कायगतये नमःKaayagataye Namah
यशस्कराय नमःYashaskaraaya Namah
सार्वभौमाय नमःSaarvabhoumaya Namah
प्लवंगमाय नमःPlavangamaya Namah
पौलत्स्यबलदर्पघ्ने नमःPaultsyabaladarpaghne Namah
श्रीमते नमःShreemate Namah
ईतिनुदे नमःItinude Namah
बीजाय नमःBeejaya Namah
संसारभयनाशनाय नमःSamsaarabhayanashanaya Namah
श्रीपरिवाराय नमःShreeparivaaraaya Namah
अग्राय नमःAgraaya Namah
तारकाय नमःTaarakaya Namah
त्रात्रे नमःTraatre Namah
सुमंगलाय नमःSumangalaaya Namah

Final Thoughts

In my journey through the sacred tapestry of Lord Hanuman’s names, I’ve discovered something profound: these aren’t just ancient syllables echoing through time – they’re blueprints for character, carefully preserved across generations. Each name carries a story, a virtue, a piece of divine wisdom that could shape your child’s journey through life.

Think of these names as seeds of potential. When you call your child Veerya (brave one) or Buddhipriya (lover of wisdom), you’re not just giving them a name; you’re giving them an aspiration to grow. It’s fascinating how something as simple as a name can create a self-fulfilling prophecy of strength and devotion.

Before you go, take time to explore this treasure trove of names. Let your intuition guide you to that perfect name that feels like it was waiting just for your child. And if you found this exploration valuable, share it with other parents-to-be who might be on the same sacred journey. For more divine inspiration, dive into our other spiritual naming guides on Naamkosh.

Leave a Reply

This Post Has One Comment